The best Side of sidh kunjika
देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः
No one of the limbs in the Chaṇḍī Pāṭhaḥ is effective at conveying the entire key with the Glory of your Goddess.
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः
कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्।
कभी उड़ान नहीं भर पाएगी जेट एयरवेज, सुप्रीम कोर्ट ने एयरलाइन के ऐसेट्स बेचने का दिया आदेश
On chanting generally speaking, Swamiji says, “The more we recite, the more info more we pay attention, and the greater we attune ourselves to your vibration of what's being stated, then the more We'll inculcate that Frame of mind. Our intention amplifies the Mindset.”
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११ ॥